प्लुति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लुतिः
प्लुती
प्लुतयः
सम्बोधन
प्लुते
प्लुती
प्लुतयः
द्वितीया
प्लुतिम्
प्लुती
प्लुतीः
तृतीया
प्लुत्या
प्लुतिभ्याम्
प्लुतिभिः
चतुर्थी
प्लुत्यै / प्लुतये
प्लुतिभ्याम्
प्लुतिभ्यः
पञ्चमी
प्लुत्याः / प्लुतेः
प्लुतिभ्याम्
प्लुतिभ्यः
षष्ठी
प्लुत्याः / प्लुतेः
प्लुत्योः
प्लुतीनाम्
सप्तमी
प्लुत्याम् / प्लुतौ
प्लुत्योः
प्लुतिषु
 
एक
द्वि
बहु
प्रथमा
प्लुतिः
प्लुती
प्लुतयः
सम्बोधन
प्लुते
प्लुती
प्लुतयः
द्वितीया
प्लुतिम्
प्लुती
प्लुतीः
तृतीया
प्लुत्या
प्लुतिभ्याम्
प्लुतिभिः
चतुर्थी
प्लुत्यै / प्लुतये
प्लुतिभ्याम्
प्लुतिभ्यः
पञ्चमी
प्लुत्याः / प्लुतेः
प्लुतिभ्याम्
प्लुतिभ्यः
षष्ठी
प्लुत्याः / प्लुतेः
प्लुत्योः
प्लुतीनाम्
सप्तमी
प्लुत्याम् / प्लुतौ
प्लुत्योः
प्लुतिषु