प्र + कच् Dhatu Roop - कचँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
प्रकच्यते
प्रकच्येते
प्रकच्यन्ते
मध्यम
प्रकच्यसे
प्रकच्येथे
प्रकच्यध्वे
उत्तम
प्रकच्ये
प्रकच्यावहे
प्रकच्यामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
प्रचकचे
प्रचकचाते
प्रचकचिरे
मध्यम
प्रचकचिषे
प्रचकचाथे
प्रचकचिध्वे
उत्तम
प्रचकचे
प्रचकचिवहे
प्रचकचिमहे
लुट् लकारः
एक
द्वि
बहु
प्रथम
प्रकचिता
प्रकचितारौ
प्रकचितारः
मध्यम
प्रकचितासे
प्रकचितासाथे
प्रकचिताध्वे
उत्तम
प्रकचिताहे
प्रकचितास्वहे
प्रकचितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
प्रकचिष्यते
प्रकचिष्येते
प्रकचिष्यन्ते
मध्यम
प्रकचिष्यसे
प्रकचिष्येथे
प्रकचिष्यध्वे
उत्तम
प्रकचिष्ये
प्रकचिष्यावहे
प्रकचिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
प्रकच्यताम्
प्रकच्येताम्
प्रकच्यन्ताम्
मध्यम
प्रकच्यस्व
प्रकच्येथाम्
प्रकच्यध्वम्
उत्तम
प्रकच्यै
प्रकच्यावहै
प्रकच्यामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
प्राकच्यत
प्राकच्येताम्
प्राकच्यन्त
मध्यम
प्राकच्यथाः
प्राकच्येथाम्
प्राकच्यध्वम्
उत्तम
प्राकच्ये
प्राकच्यावहि
प्राकच्यामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
प्रकच्येत
प्रकच्येयाताम्
प्रकच्येरन्
मध्यम
प्रकच्येथाः
प्रकच्येयाथाम्
प्रकच्येध्वम्
उत्तम
प्रकच्येय
प्रकच्येवहि
प्रकच्येमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
प्रकचिषीष्ट
प्रकचिषीयास्ताम्
प्रकचिषीरन्
मध्यम
प्रकचिषीष्ठाः
प्रकचिषीयास्थाम्
प्रकचिषीध्वम्
उत्तम
प्रकचिषीय
प्रकचिषीवहि
प्रकचिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
प्राकाचि
प्राकचिषाताम्
प्राकचिषत
मध्यम
प्राकचिष्ठाः
प्राकचिषाथाम्
प्राकचिढ्वम्
उत्तम
प्राकचिषि
प्राकचिष्वहि
प्राकचिष्महि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
प्राकचिष्यत
प्राकचिष्येताम्
प्राकचिष्यन्त
मध्यम
प्राकचिष्यथाः
प्राकचिष्येथाम्
प्राकचिष्यध्वम्
उत्तम
प्राकचिष्ये
प्राकचिष्यावहि
प्राकचिष्यामहि