प्रासादीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रासादीयः
प्रासादीयौ
प्रासादीयाः
सम्बोधन
प्रासादीय
प्रासादीयौ
प्रासादीयाः
द्वितीया
प्रासादीयम्
प्रासादीयौ
प्रासादीयान्
तृतीया
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
चतुर्थी
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
पञ्चमी
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
षष्ठी
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
सप्तमी
प्रासादीये
प्रासादीययोः
प्रासादीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रासादीयः
प्रासादीयौ
प्रासादीयाः
सम्बोधन
प्रासादीय
प्रासादीयौ
प्रासादीयाः
द्वितीया
प्रासादीयम्
प्रासादीयौ
प्रासादीयान्
तृतीया
प्रासादीयेन
प्रासादीयाभ्याम्
प्रासादीयैः
चतुर्थी
प्रासादीयाय
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
पञ्चमी
प्रासादीयात् / प्रासादीयाद्
प्रासादीयाभ्याम्
प्रासादीयेभ्यः
षष्ठी
प्रासादीयस्य
प्रासादीययोः
प्रासादीयानाम्
सप्तमी
प्रासादीये
प्रासादीययोः
प्रासादीयेषु


अन्याः