प्रभाव શબ્દ રૂપ
(પુલ્લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रभावः
प्रभावौ
प्रभावाः
સંબોધન
प्रभाव
प्रभावौ
प्रभावाः
દ્વિતીયા
प्रभावम्
प्रभावौ
प्रभावान्
તૃતીયા
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ચતુર્થી
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
પંચમી
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ષષ્ઠી
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
સપ્તમી
प्रभावे
प्रभावयोः
प्रभावेषु
એક.
દ્વિ
બહુ.
પ્રથમા
प्रभावः
प्रभावौ
प्रभावाः
સંબોધન
प्रभाव
प्रभावौ
प्रभावाः
દ્વિતીયા
प्रभावम्
प्रभावौ
प्रभावान्
તૃતીયા
प्रभावेण
प्रभावाभ्याम्
प्रभावैः
ચતુર્થી
प्रभावाय
प्रभावाभ्याम्
प्रभावेभ्यः
પંચમી
प्रभावात् / प्रभावाद्
प्रभावाभ्याम्
प्रभावेभ्यः
ષષ્ઠી
प्रभावस्य
प्रभावयोः
प्रभावाणाम्
સપ્તમી
प्रभावे
प्रभावयोः
प्रभावेषु