प्रभात શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रभातम्
प्रभाते
प्रभातानि
સંબોધન
प्रभात
प्रभाते
प्रभातानि
દ્વિતીયા
प्रभातम्
प्रभाते
प्रभातानि
તૃતીયા
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
ચતુર્થી
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
પંચમી
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
ષષ્ઠી
प्रभातस्य
प्रभातयोः
प्रभातानाम्
સપ્તમી
प्रभाते
प्रभातयोः
प्रभातेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रभातम्
प्रभाते
प्रभातानि
સંબોધન
प्रभात
प्रभाते
प्रभातानि
દ્વિતીયા
प्रभातम्
प्रभाते
प्रभातानि
તૃતીયા
प्रभातेन
प्रभाताभ्याम्
प्रभातैः
ચતુર્થી
प्रभाताय
प्रभाताभ्याम्
प्रभातेभ्यः
પંચમી
प्रभातात् / प्रभाताद्
प्रभाताभ्याम्
प्रभातेभ्यः
ષષ્ઠી
प्रभातस्य
प्रभातयोः
प्रभातानाम्
સપ્તમી
प्रभाते
प्रभातयोः
प्रभातेषु