प्रथम શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
प्रथमम्
प्रथमे
प्रथमानि
સંબોધન
प्रथम
प्रथमे
प्रथमानि
દ્વિતીયા
प्रथमम्
प्रथमे
प्रथमानि
તૃતીયા
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ચતુર્થી
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
પંચમી
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ષષ્ઠી
प्रथमस्य
प्रथमयोः
प्रथमानाम्
સપ્તમી
प्रथमे
प्रथमयोः
प्रथमेषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
प्रथमम्
प्रथमे
प्रथमानि
સંબોધન
प्रथम
प्रथमे
प्रथमानि
દ્વિતીયા
प्रथमम्
प्रथमे
प्रथमानि
તૃતીયા
प्रथमेन
प्रथमाभ्याम्
प्रथमैः
ચતુર્થી
प्रथमाय
प्रथमाभ्याम्
प्रथमेभ्यः
પંચમી
प्रथमात् / प्रथमाद्
प्रथमाभ्याम्
प्रथमेभ्यः
ષષ્ઠી
प्रथमस्य
प्रथमयोः
प्रथमानाम्
સપ્તમી
प्रथमे
प्रथमयोः
प्रथमेषु


અન્ય