प्रचेतस् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रचेताः
प्रचेतसौ
प्रचेतसः
सम्बोधन
प्रचेतः
प्रचेतसौ
प्रचेतसः
द्वितीया
प्रचेतसम्
प्रचेतसौ
प्रचेतसः
तृतीया
प्रचेतसा
प्रचेतोभ्याम्
प्रचेतोभिः
चतुर्थी
प्रचेतसे
प्रचेतोभ्याम्
प्रचेतोभ्यः
पञ्चमी
प्रचेतसः
प्रचेतोभ्याम्
प्रचेतोभ्यः
षष्ठी
प्रचेतसः
प्रचेतसोः
प्रचेतसाम्
सप्तमी
प्रचेतसि
प्रचेतसोः
प्रचेतःसु / प्रचेतस्सु
 
एक
द्वि
बहु
प्रथमा
प्रचेताः
प्रचेतसौ
प्रचेतसः
सम्बोधन
प्रचेतः
प्रचेतसौ
प्रचेतसः
द्वितीया
प्रचेतसम्
प्रचेतसौ
प्रचेतसः
तृतीया
प्रचेतसा
प्रचेतोभ्याम्
प्रचेतोभिः
चतुर्थी
प्रचेतसे
प्रचेतोभ्याम्
प्रचेतोभ्यः
पञ्चमी
प्रचेतसः
प्रचेतोभ्याम्
प्रचेतोभ्यः
षष्ठी
प्रचेतसः
प्रचेतसोः
प्रचेतसाम्
सप्तमी
प्रचेतसि
प्रचेतसोः
प्रचेतःसु / प्रचेतस्सु


अन्याः