पैलव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पैलवः
पैलवौ
पैलवाः
सम्बोधन
पैलव
पैलवौ
पैलवाः
द्वितीया
पैलवम्
पैलवौ
पैलवान्
तृतीया
पैलवेन
पैलवाभ्याम्
पैलवैः
चतुर्थी
पैलवाय
पैलवाभ्याम्
पैलवेभ्यः
पञ्चमी
पैलवात् / पैलवाद्
पैलवाभ्याम्
पैलवेभ्यः
षष्ठी
पैलवस्य
पैलवयोः
पैलवानाम्
सप्तमी
पैलवे
पैलवयोः
पैलवेषु
 
एक
द्वि
बहु
प्रथमा
पैलवः
पैलवौ
पैलवाः
सम्बोधन
पैलव
पैलवौ
पैलवाः
द्वितीया
पैलवम्
पैलवौ
पैलवान्
तृतीया
पैलवेन
पैलवाभ्याम्
पैलवैः
चतुर्थी
पैलवाय
पैलवाभ्याम्
पैलवेभ्यः
पञ्चमी
पैलवात् / पैलवाद्
पैलवाभ्याम्
पैलवेभ्यः
षष्ठी
पैलवस्य
पैलवयोः
पैलवानाम्
सप्तमी
पैलवे
पैलवयोः
पैलवेषु


अन्याः