पैलवी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पैलवी
पैलव्यौ
पैलव्यः
सम्बोधन
पैलवि
पैलव्यौ
पैलव्यः
द्वितीया
पैलवीम्
पैलव्यौ
पैलवीः
तृतीया
पैलव्या
पैलवीभ्याम्
पैलवीभिः
चतुर्थी
पैलव्यै
पैलवीभ्याम्
पैलवीभ्यः
पञ्चमी
पैलव्याः
पैलवीभ्याम्
पैलवीभ्यः
षष्ठी
पैलव्याः
पैलव्योः
पैलवीनाम्
सप्तमी
पैलव्याम्
पैलव्योः
पैलवीषु
 
एक
द्वि
बहु
प्रथमा
पैलवी
पैलव्यौ
पैलव्यः
सम्बोधन
पैलवि
पैलव्यौ
पैलव्यः
द्वितीया
पैलवीम्
पैलव्यौ
पैलवीः
तृतीया
पैलव्या
पैलवीभ्याम्
पैलवीभिः
चतुर्थी
पैलव्यै
पैलवीभ्याम्
पैलवीभ्यः
पञ्चमी
पैलव्याः
पैलवीभ्याम्
पैलवीभ्यः
षष्ठी
पैलव्याः
पैलव्योः
पैलवीनाम्
सप्तमी
पैलव्याम्
पैलव्योः
पैलवीषु


अन्याः