पृतनाषाह् ஷப்ட் ரூப்
(மூன்றாம் பாலினத்தவர்)
ஒருமை
இரட்டை
பன்மை
பிரதமா
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
சம்போதன்
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
த்விதியா
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
த்ருதியா
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
சதுர்த்தி
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
பஞ்சமி
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ஷஷ்டி
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
சப்தமி
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
ஒரு.
இரட்.
பன்.
பிரதமா
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
சம்போதன்
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
த்விதியா
पृतनाषाट् / पृतनाषाड्
पृतनाषाही
पृतनाषांहि
த்ருதியா
पृतनाषाहा
पृतनाषाड्भ्याम्
पृतनाषाड्भिः
சதுர்த்தி
पृतनाषाहे
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
பஞ்சமி
पृतनाषाहः
पृतनाषाड्भ्याम्
पृतनाषाड्भ्यः
ஷஷ்டி
पृतनाषाहः
पृतनाषाहोः
पृतनाषाहाम्
சப்தமி
पृतनाषाहि
पृतनाषाहोः
पृतनाषाट्त्सु / पृतनाषाट्सु
மற்றவைகள்