पारिखेय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिखेयः
पारिखेयौ
पारिखेयाः
सम्बोधन
पारिखेय
पारिखेयौ
पारिखेयाः
द्वितीया
पारिखेयम्
पारिखेयौ
पारिखेयान्
तृतीया
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
चतुर्थी
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
पञ्चमी
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
षष्ठी
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
सप्तमी
पारिखेये
पारिखेययोः
पारिखेयेषु
 
एक
द्वि
बहु
प्रथमा
पारिखेयः
पारिखेयौ
पारिखेयाः
सम्बोधन
पारिखेय
पारिखेयौ
पारिखेयाः
द्वितीया
पारिखेयम्
पारिखेयौ
पारिखेयान्
तृतीया
पारिखेयेण
पारिखेयाभ्याम्
पारिखेयैः
चतुर्थी
पारिखेयाय
पारिखेयाभ्याम्
पारिखेयेभ्यः
पञ्चमी
पारिखेयात् / पारिखेयाद्
पारिखेयाभ्याम्
पारिखेयेभ्यः
षष्ठी
पारिखेयस्य
पारिखेययोः
पारिखेयाणाम्
सप्तमी
पारिखेये
पारिखेययोः
पारिखेयेषु


अन्याः