पारिखेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारिखेयी
पारिखेय्यौ
पारिखेय्यः
सम्बोधन
पारिखेयि
पारिखेय्यौ
पारिखेय्यः
द्वितीया
पारिखेयीम्
पारिखेय्यौ
पारिखेयीः
तृतीया
पारिखेय्या
पारिखेयीभ्याम्
पारिखेयीभिः
चतुर्थी
पारिखेय्यै
पारिखेयीभ्याम्
पारिखेयीभ्यः
पञ्चमी
पारिखेय्याः
पारिखेयीभ्याम्
पारिखेयीभ्यः
षष्ठी
पारिखेय्याः
पारिखेय्योः
पारिखेयीणाम्
सप्तमी
पारिखेय्याम्
पारिखेय्योः
पारिखेयीषु
 
एक
द्वि
बहु
प्रथमा
पारिखेयी
पारिखेय्यौ
पारिखेय्यः
सम्बोधन
पारिखेयि
पारिखेय्यौ
पारिखेय्यः
द्वितीया
पारिखेयीम्
पारिखेय्यौ
पारिखेयीः
तृतीया
पारिखेय्या
पारिखेयीभ्याम्
पारिखेयीभिः
चतुर्थी
पारिखेय्यै
पारिखेयीभ्याम्
पारिखेयीभ्यः
पञ्चमी
पारिखेय्याः
पारिखेयीभ्याम्
पारिखेयीभ्यः
षष्ठी
पारिखेय्याः
पारिखेय्योः
पारिखेयीणाम्
सप्तमी
पारिखेय्याम्
पारिखेय्योः
पारिखेयीषु


अन्याः