पारलौकिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारलौकिकः
पारलौकिकौ
पारलौकिकाः
सम्बोधन
पारलौकिक
पारलौकिकौ
पारलौकिकाः
द्वितीया
पारलौकिकम्
पारलौकिकौ
पारलौकिकान्
तृतीया
पारलौकिकेन
पारलौकिकाभ्याम्
पारलौकिकैः
चतुर्थी
पारलौकिकाय
पारलौकिकाभ्याम्
पारलौकिकेभ्यः
पञ्चमी
पारलौकिकात् / पारलौकिकाद्
पारलौकिकाभ्याम्
पारलौकिकेभ्यः
षष्ठी
पारलौकिकस्य
पारलौकिकयोः
पारलौकिकानाम्
सप्तमी
पारलौकिके
पारलौकिकयोः
पारलौकिकेषु
 
एक
द्वि
बहु
प्रथमा
पारलौकिकः
पारलौकिकौ
पारलौकिकाः
सम्बोधन
पारलौकिक
पारलौकिकौ
पारलौकिकाः
द्वितीया
पारलौकिकम्
पारलौकिकौ
पारलौकिकान्
तृतीया
पारलौकिकेन
पारलौकिकाभ्याम्
पारलौकिकैः
चतुर्थी
पारलौकिकाय
पारलौकिकाभ्याम्
पारलौकिकेभ्यः
पञ्चमी
पारलौकिकात् / पारलौकिकाद्
पारलौकिकाभ्याम्
पारलौकिकेभ्यः
षष्ठी
पारलौकिकस्य
पारलौकिकयोः
पारलौकिकानाम्
सप्तमी
पारलौकिके
पारलौकिकयोः
पारलौकिकेषु


अन्याः