पारलौकिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पारलौकिकी
पारलौकिक्यौ
पारलौकिक्यः
सम्बोधन
पारलौकिकि
पारलौकिक्यौ
पारलौकिक्यः
द्वितीया
पारलौकिकीम्
पारलौकिक्यौ
पारलौकिकीः
तृतीया
पारलौकिक्या
पारलौकिकीभ्याम्
पारलौकिकीभिः
चतुर्थी
पारलौकिक्यै
पारलौकिकीभ्याम्
पारलौकिकीभ्यः
पञ्चमी
पारलौकिक्याः
पारलौकिकीभ्याम्
पारलौकिकीभ्यः
षष्ठी
पारलौकिक्याः
पारलौकिक्योः
पारलौकिकीनाम्
सप्तमी
पारलौकिक्याम्
पारलौकिक्योः
पारलौकिकीषु
 
एक
द्वि
बहु
प्रथमा
पारलौकिकी
पारलौकिक्यौ
पारलौकिक्यः
सम्बोधन
पारलौकिकि
पारलौकिक्यौ
पारलौकिक्यः
द्वितीया
पारलौकिकीम्
पारलौकिक्यौ
पारलौकिकीः
तृतीया
पारलौकिक्या
पारलौकिकीभ्याम्
पारलौकिकीभिः
चतुर्थी
पारलौकिक्यै
पारलौकिकीभ्याम्
पारलौकिकीभ्यः
पञ्चमी
पारलौकिक्याः
पारलौकिकीभ्याम्
पारलौकिकीभ्यः
षष्ठी
पारलौकिक्याः
पारलौकिक्योः
पारलौकिकीनाम्
सप्तमी
पारलौकिक्याम्
पारलौकिक्योः
पारलौकिकीषु


अन्याः