पर्द् धातुरूपाणि - पर्दँ कुत्सिते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्द्यते
पर्द्येते
पर्द्यन्ते
मध्यम
पर्द्यसे
पर्द्येथे
पर्द्यध्वे
उत्तम
पर्द्ये
पर्द्यावहे
पर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पपर्दे
पपर्दाते
पपर्दिरे
मध्यम
पपर्दिषे
पपर्दाथे
पपर्दिध्वे
उत्तम
पपर्दे
पपर्दिवहे
पपर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्दिता
पर्दितारौ
पर्दितारः
मध्यम
पर्दितासे
पर्दितासाथे
पर्दिताध्वे
उत्तम
पर्दिताहे
पर्दितास्वहे
पर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्दिष्यते
पर्दिष्येते
पर्दिष्यन्ते
मध्यम
पर्दिष्यसे
पर्दिष्येथे
पर्दिष्यध्वे
उत्तम
पर्दिष्ये
पर्दिष्यावहे
पर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
पर्द्यताम्
पर्द्येताम्
पर्द्यन्ताम्
मध्यम
पर्द्यस्व
पर्द्येथाम्
पर्द्यध्वम्
उत्तम
पर्द्यै
पर्द्यावहै
पर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्द्यत
अपर्द्येताम्
अपर्द्यन्त
मध्यम
अपर्द्यथाः
अपर्द्येथाम्
अपर्द्यध्वम्
उत्तम
अपर्द्ये
अपर्द्यावहि
अपर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्द्येत
पर्द्येयाताम्
पर्द्येरन्
मध्यम
पर्द्येथाः
पर्द्येयाथाम्
पर्द्येध्वम्
उत्तम
पर्द्येय
पर्द्येवहि
पर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
पर्दिषीष्ट
पर्दिषीयास्ताम्
पर्दिषीरन्
मध्यम
पर्दिषीष्ठाः
पर्दिषीयास्थाम्
पर्दिषीध्वम्
उत्तम
पर्दिषीय
पर्दिषीवहि
पर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्दि
अपर्दिषाताम्
अपर्दिषत
मध्यम
अपर्दिष्ठाः
अपर्दिषाथाम्
अपर्दिढ्वम्
उत्तम
अपर्दिषि
अपर्दिष्वहि
अपर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपर्दिष्यत
अपर्दिष्येताम्
अपर्दिष्यन्त
मध्यम
अपर्दिष्यथाः
अपर्दिष्येथाम्
अपर्दिष्यध्वम्
उत्तम
अपर्दिष्ये
अपर्दिष्यावहि
अपर्दिष्यामहि