परञ्ज्योतिस् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परञ्ज्योतिः
परञ्ज्योतिषौ
परञ्ज्योतिषः
सम्बोधन
परञ्ज्योतिः
परञ्ज्योतिषौ
परञ्ज्योतिषः
द्वितीया
परञ्ज्योतिषम्
परञ्ज्योतिषौ
परञ्ज्योतिषः
तृतीया
परञ्ज्योतिषा
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भिः
चतुर्थी
परञ्ज्योतिषे
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भ्यः
पञ्चमी
परञ्ज्योतिषः
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भ्यः
षष्ठी
परञ्ज्योतिषः
परञ्ज्योतिषोः
परञ्ज्योतिषाम्
सप्तमी
परञ्ज्योतिषि
परञ्ज्योतिषोः
परञ्ज्योतिःषु / परञ्ज्योतिष्षु
 
एक
द्वि
बहु
प्रथमा
परञ्ज्योतिः
परञ्ज्योतिषौ
परञ्ज्योतिषः
सम्बोधन
परञ्ज्योतिः
परञ्ज्योतिषौ
परञ्ज्योतिषः
द्वितीया
परञ्ज्योतिषम्
परञ्ज्योतिषौ
परञ्ज्योतिषः
तृतीया
परञ्ज्योतिषा
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भिः
चतुर्थी
परञ्ज्योतिषे
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भ्यः
पञ्चमी
परञ्ज्योतिषः
परञ्ज्योतिर्भ्याम्
परञ्ज्योतिर्भ्यः
षष्ठी
परञ्ज्योतिषः
परञ्ज्योतिषोः
परञ्ज्योतिषाम्
सप्तमी
परञ्ज्योतिषि
परञ्ज्योतिषोः
परञ्ज्योतिःषु / परञ्ज्योतिष्षु