परकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
परकीयम्
परकीये
परकीयाणि
सम्बोधन
परकीय
परकीये
परकीयाणि
द्वितीया
परकीयम्
परकीये
परकीयाणि
तृतीया
परकीयेण
परकीयाभ्याम्
परकीयैः
चतुर्थी
परकीयाय
परकीयाभ्याम्
परकीयेभ्यः
पञ्चमी
परकीयात् / परकीयाद्
परकीयाभ्याम्
परकीयेभ्यः
षष्ठी
परकीयस्य
परकीययोः
परकीयाणाम्
सप्तमी
परकीये
परकीययोः
परकीयेषु
 
एक
द्वि
बहु
प्रथमा
परकीयम्
परकीये
परकीयाणि
सम्बोधन
परकीय
परकीये
परकीयाणि
द्वितीया
परकीयम्
परकीये
परकीयाणि
तृतीया
परकीयेण
परकीयाभ्याम्
परकीयैः
चतुर्थी
परकीयाय
परकीयाभ्याम्
परकीयेभ्यः
पञ्चमी
परकीयात् / परकीयाद्
परकीयाभ्याम्
परकीयेभ्यः
षष्ठी
परकीयस्य
परकीययोः
परकीयाणाम्
सप्तमी
परकीये
परकीययोः
परकीयेषु


अन्याः