पयस्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयस्वान्
पयस्वन्तौ
पयस्वन्तः
सम्बोधन
पयस्वन्
पयस्वन्तौ
पयस्वन्तः
द्वितीया
पयस्वन्तम्
पयस्वन्तौ
पयस्वतः
तृतीया
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
चतुर्थी
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
पञ्चमी
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
षष्ठी
पयस्वतः
पयस्वतोः
पयस्वताम्
सप्तमी
पयस्वति
पयस्वतोः
पयस्वत्सु
 
एक
द्वि
बहु
प्रथमा
पयस्वान्
पयस्वन्तौ
पयस्वन्तः
सम्बोधन
पयस्वन्
पयस्वन्तौ
पयस्वन्तः
द्वितीया
पयस्वन्तम्
पयस्वन्तौ
पयस्वतः
तृतीया
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
चतुर्थी
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
पञ्चमी
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
षष्ठी
पयस्वतः
पयस्वतोः
पयस्वताम्
सप्तमी
पयस्वति
पयस्वतोः
पयस्वत्सु


अन्याः