पयस्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
सम्बोधन
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
द्वितीया
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
तृतीया
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
चतुर्थी
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
पञ्चमी
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
षष्ठी
पयस्वतः
पयस्वतोः
पयस्वताम्
सप्तमी
पयस्वति
पयस्वतोः
पयस्वत्सु
 
एक
द्वि
बहु
प्रथमा
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
सम्बोधन
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
द्वितीया
पयस्वत् / पयस्वद्
पयस्वती
पयस्वन्ति
तृतीया
पयस्वता
पयस्वद्भ्याम्
पयस्वद्भिः
चतुर्थी
पयस्वते
पयस्वद्भ्याम्
पयस्वद्भ्यः
पञ्चमी
पयस्वतः
पयस्वद्भ्याम्
पयस्वद्भ्यः
षष्ठी
पयस्वतः
पयस्वतोः
पयस्वताम्
सप्तमी
पयस्वति
पयस्वतोः
पयस्वत्सु


अन्याः