पङ्क्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पङ्क्तिः
पङ्क्ती
पङ्क्तयः
सम्बोधन
पङ्क्ते
पङ्क्ती
पङ्क्तयः
द्वितीया
पङ्क्तिम्
पङ्क्ती
पङ्क्तीः
तृतीया
पङ्क्त्या
पङ्क्तिभ्याम्
पङ्क्तिभिः
चतुर्थी
पङ्क्त्यै / पङ्क्तये
पङ्क्तिभ्याम्
पङ्क्तिभ्यः
पञ्चमी
पङ्क्त्याः / पङ्क्तेः
पङ्क्तिभ्याम्
पङ्क्तिभ्यः
षष्ठी
पङ्क्त्याः / पङ्क्तेः
पङ्क्त्योः
पङ्क्तीनाम्
सप्तमी
पङ्क्त्याम् / पङ्क्तौ
पङ्क्त्योः
पङ्क्तिषु
 
एक
द्वि
बहु
प्रथमा
पङ्क्तिः
पङ्क्ती
पङ्क्तयः
सम्बोधन
पङ्क्ते
पङ्क्ती
पङ्क्तयः
द्वितीया
पङ्क्तिम्
पङ्क्ती
पङ्क्तीः
तृतीया
पङ्क्त्या
पङ्क्तिभ्याम्
पङ्क्तिभिः
चतुर्थी
पङ्क्त्यै / पङ्क्तये
पङ्क्तिभ्याम्
पङ्क्तिभ्यः
पञ्चमी
पङ्क्त्याः / पङ्क्तेः
पङ्क्तिभ्याम्
पङ्क्तिभ्यः
षष्ठी
पङ्क्त्याः / पङ्क्तेः
पङ्क्त्योः
पङ्क्तीनाम्
सप्तमी
पङ्क्त्याम् / पङ्क्तौ
पङ्क्त्योः
पङ्क्तिषु