नौमत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नौमान्
नौमन्तौ
नौमन्तः
सम्बोधन
नौमन्
नौमन्तौ
नौमन्तः
द्वितीया
नौमन्तम्
नौमन्तौ
नौमतः
तृतीया
नौमता
नौमद्भ्याम्
नौमद्भिः
चतुर्थी
नौमते
नौमद्भ्याम्
नौमद्भ्यः
पञ्चमी
नौमतः
नौमद्भ्याम्
नौमद्भ्यः
षष्ठी
नौमतः
नौमतोः
नौमताम्
सप्तमी
नौमति
नौमतोः
नौमत्सु
 
एक
द्वि
बहु
प्रथमा
नौमान्
नौमन्तौ
नौमन्तः
सम्बोधन
नौमन्
नौमन्तौ
नौमन्तः
द्वितीया
नौमन्तम्
नौमन्तौ
नौमतः
तृतीया
नौमता
नौमद्भ्याम्
नौमद्भिः
चतुर्थी
नौमते
नौमद्भ्याम्
नौमद्भ्यः
पञ्चमी
नौमतः
नौमद्भ्याम्
नौमद्भ्यः
षष्ठी
नौमतः
नौमतोः
नौमताम्
सप्तमी
नौमति
नौमतोः
नौमत्सु


अन्याः