नौमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नौमत् / नौमद्
नौमती
नौमन्ति
सम्बोधन
नौमत् / नौमद्
नौमती
नौमन्ति
द्वितीया
नौमत् / नौमद्
नौमती
नौमन्ति
तृतीया
नौमता
नौमद्भ्याम्
नौमद्भिः
चतुर्थी
नौमते
नौमद्भ्याम्
नौमद्भ्यः
पञ्चमी
नौमतः
नौमद्भ्याम्
नौमद्भ्यः
षष्ठी
नौमतः
नौमतोः
नौमताम्
सप्तमी
नौमति
नौमतोः
नौमत्सु
 
एक
द्वि
बहु
प्रथमा
नौमत् / नौमद्
नौमती
नौमन्ति
सम्बोधन
नौमत् / नौमद्
नौमती
नौमन्ति
द्वितीया
नौमत् / नौमद्
नौमती
नौमन्ति
तृतीया
नौमता
नौमद्भ्याम्
नौमद्भिः
चतुर्थी
नौमते
नौमद्भ्याम्
नौमद्भ्यः
पञ्चमी
नौमतः
नौमद्भ्याम्
नौमद्भ्यः
षष्ठी
नौमतः
नौमतोः
नौमताम्
सप्तमी
नौमति
नौमतोः
नौमत्सु


अन्याः