नैष्कर्म्य શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
સંબોધન
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
દ્વિતીયા
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
તૃતીયા
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
ચતુર્થી
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
પંચમી
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ષષ્ઠી
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
સપ્તમી
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
સંબોધન
नैष्कर्म्य
नैष्कर्म्ये
नैष्कर्म्याणि
દ્વિતીયા
नैष्कर्म्यम्
नैष्कर्म्ये
नैष्कर्म्याणि
તૃતીયા
नैष्कर्म्येण
नैष्कर्म्याभ्याम्
नैष्कर्म्यैः
ચતુર્થી
नैष्कर्म्याय
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
પંચમી
नैष्कर्म्यात् / नैष्कर्म्याद्
नैष्कर्म्याभ्याम्
नैष्कर्म्येभ्यः
ષષ્ઠી
नैष्कर्म्यस्य
नैष्कर्म्ययोः
नैष्कर्म्याणाम्
સપ્તમી
नैष्कर्म्ये
नैष्कर्म्ययोः
नैष्कर्म्येषु


અન્ય