नैयायिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैयायिकम्
नैयायिके
नैयायिकानि
सम्बोधन
नैयायिक
नैयायिके
नैयायिकानि
द्वितीया
नैयायिकम्
नैयायिके
नैयायिकानि
तृतीया
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
चतुर्थी
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
पञ्चमी
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
षष्ठी
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
सप्तमी
नैयायिके
नैयायिकयोः
नैयायिकेषु
 
एक
द्वि
बहु
प्रथमा
नैयायिकम्
नैयायिके
नैयायिकानि
सम्बोधन
नैयायिक
नैयायिके
नैयायिकानि
द्वितीया
नैयायिकम्
नैयायिके
नैयायिकानि
तृतीया
नैयायिकेन
नैयायिकाभ्याम्
नैयायिकैः
चतुर्थी
नैयायिकाय
नैयायिकाभ्याम्
नैयायिकेभ्यः
पञ्चमी
नैयायिकात् / नैयायिकाद्
नैयायिकाभ्याम्
नैयायिकेभ्यः
षष्ठी
नैयायिकस्य
नैयायिकयोः
नैयायिकानाम्
सप्तमी
नैयायिके
नैयायिकयोः
नैयायिकेषु


अन्याः