नैयायिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नैयायिकी
नैयायिक्यौ
नैयायिक्यः
सम्बोधन
नैयायिकि
नैयायिक्यौ
नैयायिक्यः
द्वितीया
नैयायिकीम्
नैयायिक्यौ
नैयायिकीः
तृतीया
नैयायिक्या
नैयायिकीभ्याम्
नैयायिकीभिः
चतुर्थी
नैयायिक्यै
नैयायिकीभ्याम्
नैयायिकीभ्यः
पञ्चमी
नैयायिक्याः
नैयायिकीभ्याम्
नैयायिकीभ्यः
षष्ठी
नैयायिक्याः
नैयायिक्योः
नैयायिकीनाम्
सप्तमी
नैयायिक्याम्
नैयायिक्योः
नैयायिकीषु
 
एक
द्वि
बहु
प्रथमा
नैयायिकी
नैयायिक्यौ
नैयायिक्यः
सम्बोधन
नैयायिकि
नैयायिक्यौ
नैयायिक्यः
द्वितीया
नैयायिकीम्
नैयायिक्यौ
नैयायिकीः
तृतीया
नैयायिक्या
नैयायिकीभ्याम्
नैयायिकीभिः
चतुर्थी
नैयायिक्यै
नैयायिकीभ्याम्
नैयायिकीभ्यः
पञ्चमी
नैयायिक्याः
नैयायिकीभ्याम्
नैयायिकीभ्यः
षष्ठी
नैयायिक्याः
नैयायिक्योः
नैयायिकीनाम्
सप्तमी
नैयायिक्याम्
नैयायिक्योः
नैयायिकीषु


अन्याः