नादेयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नादेयी
नादेय्यौ
नादेय्यः
सम्बोधन
नादेयि
नादेय्यौ
नादेय्यः
द्वितीया
नादेयीम्
नादेय्यौ
नादेयीः
तृतीया
नादेय्या
नादेयीभ्याम्
नादेयीभिः
चतुर्थी
नादेय्यै
नादेयीभ्याम्
नादेयीभ्यः
पञ्चमी
नादेय्याः
नादेयीभ्याम्
नादेयीभ्यः
षष्ठी
नादेय्याः
नादेय्योः
नादेयीनाम्
सप्तमी
नादेय्याम्
नादेय्योः
नादेयीषु
 
एक
द्वि
बहु
प्रथमा
नादेयी
नादेय्यौ
नादेय्यः
सम्बोधन
नादेयि
नादेय्यौ
नादेय्यः
द्वितीया
नादेयीम्
नादेय्यौ
नादेयीः
तृतीया
नादेय्या
नादेयीभ्याम्
नादेयीभिः
चतुर्थी
नादेय्यै
नादेयीभ्याम्
नादेयीभ्यः
पञ्चमी
नादेय्याः
नादेयीभ्याम्
नादेयीभ्यः
षष्ठी
नादेय्याः
नादेय्योः
नादेयीनाम्
सप्तमी
नादेय्याम्
नादेय्योः
नादेयीषु


अन्याः