नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथति
नाथतः
नाथन्ति
मध्यम
नाथसि
नाथथः
नाथथ
उत्तम
नाथामि
नाथावः
नाथामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथते
नाथेते
नाथन्ते
मध्यम
नाथसे
नाथेथे
नाथध्वे
उत्तम
नाथे
नाथावहे
नाथामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ननाथ
ननाथतुः
ननाथुः
मध्यम
ननाथिथ
ननाथथुः
ननाथ
उत्तम
ननाथ
ननाथिव
ननाथिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ननाथे
ननाथाते
ननाथिरे
मध्यम
ननाथिषे
ननाथाथे
ननाथिध्वे
उत्तम
ननाथे
ननाथिवहे
ननाथिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथिता
नाथितारौ
नाथितारः
मध्यम
नाथितासि
नाथितास्थः
नाथितास्थ
उत्तम
नाथितास्मि
नाथितास्वः
नाथितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथिता
नाथितारौ
नाथितारः
मध्यम
नाथितासे
नाथितासाथे
नाथिताध्वे
उत्तम
नाथिताहे
नाथितास्वहे
नाथितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथिष्यति
नाथिष्यतः
नाथिष्यन्ति
मध्यम
नाथिष्यसि
नाथिष्यथः
नाथिष्यथ
उत्तम
नाथिष्यामि
नाथिष्यावः
नाथिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथिष्यते
नाथिष्येते
नाथिष्यन्ते
मध्यम
नाथिष्यसे
नाथिष्येथे
नाथिष्यध्वे
उत्तम
नाथिष्ये
नाथिष्यावहे
नाथिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथतात् / नाथताद् / नाथतु
नाथताम्
नाथन्तु
मध्यम
नाथतात् / नाथताद् / नाथ
नाथतम्
नाथत
उत्तम
नाथानि
नाथाव
नाथाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथताम्
नाथेताम्
नाथन्ताम्
मध्यम
नाथस्व
नाथेथाम्
नाथध्वम्
उत्तम
नाथै
नाथावहै
नाथामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाथत् / अनाथद्
अनाथताम्
अनाथन्
मध्यम
अनाथः
अनाथतम्
अनाथत
उत्तम
अनाथम्
अनाथाव
अनाथाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाथत
अनाथेताम्
अनाथन्त
मध्यम
अनाथथाः
अनाथेथाम्
अनाथध्वम्
उत्तम
अनाथे
अनाथावहि
अनाथामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथेत् / नाथेद्
नाथेताम्
नाथेयुः
मध्यम
नाथेः
नाथेतम्
नाथेत
उत्तम
नाथेयम्
नाथेव
नाथेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथेत
नाथेयाताम्
नाथेरन्
मध्यम
नाथेथाः
नाथेयाथाम्
नाथेध्वम्
उत्तम
नाथेय
नाथेवहि
नाथेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नाथ्यात् / नाथ्याद्
नाथ्यास्ताम्
नाथ्यासुः
मध्यम
नाथ्याः
नाथ्यास्तम्
नाथ्यास्त
उत्तम
नाथ्यासम्
नाथ्यास्व
नाथ्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नाथिषीष्ट
नाथिषीयास्ताम्
नाथिषीरन्
मध्यम
नाथिषीष्ठाः
नाथिषीयास्थाम्
नाथिषीध्वम्
उत्तम
नाथिषीय
नाथिषीवहि
नाथिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाथीत् / अनाथीद्
अनाथिष्टाम्
अनाथिषुः
मध्यम
अनाथीः
अनाथिष्टम्
अनाथिष्ट
उत्तम
अनाथिषम्
अनाथिष्व
अनाथिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाथिष्ट
अनाथिषाताम्
अनाथिषत
मध्यम
अनाथिष्ठाः
अनाथिषाथाम्
अनाथिढ्वम्
उत्तम
अनाथिषि
अनाथिष्वहि
अनाथिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनाथिष्यत् / अनाथिष्यद्
अनाथिष्यताम्
अनाथिष्यन्
मध्यम
अनाथिष्यः
अनाथिष्यतम्
अनाथिष्यत
उत्तम
अनाथिष्यम्
अनाथिष्याव
अनाथिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनाथिष्यत
अनाथिष्येताम्
अनाथिष्यन्त
मध्यम
अनाथिष्यथाः
अनाथिष्येथाम्
अनाथिष्यध्वम्
उत्तम
अनाथिष्ये
अनाथिष्यावहि
अनाथिष्यामहि