नद् धातुरूपाणि - णदँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नद्यते
नद्येते
नद्यन्ते
मध्यम
नद्यसे
नद्येथे
नद्यध्वे
उत्तम
नद्ये
नद्यावहे
नद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नेदे
नेदाते
नेदिरे
मध्यम
नेदिषे
नेदाथे
नेदिध्वे
उत्तम
नेदे
नेदिवहे
नेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नदिता
नदितारौ
नदितारः
मध्यम
नदितासे
नदितासाथे
नदिताध्वे
उत्तम
नदिताहे
नदितास्वहे
नदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नदिष्यते
नदिष्येते
नदिष्यन्ते
मध्यम
नदिष्यसे
नदिष्येथे
नदिष्यध्वे
उत्तम
नदिष्ये
नदिष्यावहे
नदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नद्यताम्
नद्येताम्
नद्यन्ताम्
मध्यम
नद्यस्व
नद्येथाम्
नद्यध्वम्
उत्तम
नद्यै
नद्यावहै
नद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनद्यत
अनद्येताम्
अनद्यन्त
मध्यम
अनद्यथाः
अनद्येथाम्
अनद्यध्वम्
उत्तम
अनद्ये
अनद्यावहि
अनद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नद्येत
नद्येयाताम्
नद्येरन्
मध्यम
नद्येथाः
नद्येयाथाम्
नद्येध्वम्
उत्तम
नद्येय
नद्येवहि
नद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नदिषीष्ट
नदिषीयास्ताम्
नदिषीरन्
मध्यम
नदिषीष्ठाः
नदिषीयास्थाम्
नदिषीध्वम्
उत्तम
नदिषीय
नदिषीवहि
नदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनादि
अनदिषाताम्
अनदिषत
मध्यम
अनदिष्ठाः
अनदिषाथाम्
अनदिढ्वम्
उत्तम
अनदिषि
अनदिष्वहि
अनदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनदिष्यत
अनदिष्येताम्
अनदिष्यन्त
मध्यम
अनदिष्यथाः
अनदिष्येथाम्
अनदिष्यध्वम्
उत्तम
अनदिष्ये
अनदिष्यावहि
अनदिष्यामहि