नडकीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
नडकीयम्
नडकीये
नडकीयानि
सम्बोधन
नडकीय
नडकीये
नडकीयानि
द्वितीया
नडकीयम्
नडकीये
नडकीयानि
तृतीया
नडकीयेन
नडकीयाभ्याम्
नडकीयैः
चतुर्थी
नडकीयाय
नडकीयाभ्याम्
नडकीयेभ्यः
पञ्चमी
नडकीयात् / नडकीयाद्
नडकीयाभ्याम्
नडकीयेभ्यः
षष्ठी
नडकीयस्य
नडकीययोः
नडकीयानाम्
सप्तमी
नडकीये
नडकीययोः
नडकीयेषु
 
एक
द्वि
बहु
प्रथमा
नडकीयम्
नडकीये
नडकीयानि
सम्बोधन
नडकीय
नडकीये
नडकीयानि
द्वितीया
नडकीयम्
नडकीये
नडकीयानि
तृतीया
नडकीयेन
नडकीयाभ्याम्
नडकीयैः
चतुर्थी
नडकीयाय
नडकीयाभ्याम्
नडकीयेभ्यः
पञ्चमी
नडकीयात् / नडकीयाद्
नडकीयाभ्याम्
नडकीयेभ्यः
षष्ठी
नडकीयस्य
नडकीययोः
नडकीयानाम्
सप्तमी
नडकीये
नडकीययोः
नडकीयेषु


अन्याः