नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नख्यते
नख्येते
नख्यन्ते
मध्यम
नख्यसे
नख्येथे
नख्यध्वे
उत्तम
नख्ये
नख्यावहे
नख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
नेखे
नेखाते
नेखिरे
मध्यम
नेखिषे
नेखाथे
नेखिध्वे
उत्तम
नेखे
नेखिवहे
नेखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नखिता
नखितारौ
नखितारः
मध्यम
नखितासे
नखितासाथे
नखिताध्वे
उत्तम
नखिताहे
नखितास्वहे
नखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नखिष्यते
नखिष्येते
नखिष्यन्ते
मध्यम
नखिष्यसे
नखिष्येथे
नखिष्यध्वे
उत्तम
नखिष्ये
नखिष्यावहे
नखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नख्यताम्
नख्येताम्
नख्यन्ताम्
मध्यम
नख्यस्व
नख्येथाम्
नख्यध्वम्
उत्तम
नख्यै
नख्यावहै
नख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनख्यत
अनख्येताम्
अनख्यन्त
मध्यम
अनख्यथाः
अनख्येथाम्
अनख्यध्वम्
उत्तम
अनख्ये
अनख्यावहि
अनख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नख्येत
नख्येयाताम्
नख्येरन्
मध्यम
नख्येथाः
नख्येयाथाम्
नख्येध्वम्
उत्तम
नख्येय
नख्येवहि
नख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नखिषीष्ट
नखिषीयास्ताम्
नखिषीरन्
मध्यम
नखिषीष्ठाः
नखिषीयास्थाम्
नखिषीध्वम्
उत्तम
नखिषीय
नखिषीवहि
नखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाखि
अनखिषाताम्
अनखिषत
मध्यम
अनखिष्ठाः
अनखिषाथाम्
अनखिढ्वम्
उत्तम
अनखिषि
अनखिष्वहि
अनखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनखिष्यत
अनखिष्येताम्
अनखिष्यन्त
मध्यम
अनखिष्यथाः
अनखिष्येथाम्
अनखिष्यध्वम्
उत्तम
अनखिष्ये
अनखिष्यावहि
अनखिष्यामहि