नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
नखति
नखतः
नखन्ति
मध्यम
नखसि
नखथः
नखथ
उत्तम
नखामि
नखावः
नखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ननाख
नेखतुः
नेखुः
मध्यम
नेखिथ
नेखथुः
नेख
उत्तम
ननख / ननाख
नेखिव
नेखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
नखिता
नखितारौ
नखितारः
मध्यम
नखितासि
नखितास्थः
नखितास्थ
उत्तम
नखितास्मि
नखितास्वः
नखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
नखिष्यति
नखिष्यतः
नखिष्यन्ति
मध्यम
नखिष्यसि
नखिष्यथः
नखिष्यथ
उत्तम
नखिष्यामि
नखिष्यावः
नखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
नखतात् / नखताद् / नखतु
नखताम्
नखन्तु
मध्यम
नखतात् / नखताद् / नख
नखतम्
नखत
उत्तम
नखानि
नखाव
नखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनखत् / अनखद्
अनखताम्
अनखन्
मध्यम
अनखः
अनखतम्
अनखत
उत्तम
अनखम्
अनखाव
अनखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नखेत् / नखेद्
नखेताम्
नखेयुः
मध्यम
नखेः
नखेतम्
नखेत
उत्तम
नखेयम्
नखेव
नखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
नख्यात् / नख्याद्
नख्यास्ताम्
नख्यासुः
मध्यम
नख्याः
नख्यास्तम्
नख्यास्त
उत्तम
नख्यासम्
नख्यास्व
नख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनाखीत् / अनाखीद् / अनखीत् / अनखीद्
अनाखिष्टाम् / अनखिष्टाम्
अनाखिषुः / अनखिषुः
मध्यम
अनाखीः / अनखीः
अनाखिष्टम् / अनखिष्टम्
अनाखिष्ट / अनखिष्ट
उत्तम
अनाखिषम् / अनखिषम्
अनाखिष्व / अनखिष्व
अनाखिष्म / अनखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनखिष्यत् / अनखिष्यद्
अनखिष्यताम्
अनखिष्यन्
मध्यम
अनखिष्यः
अनखिष्यतम्
अनखिष्यत
उत्तम
अनखिष्यम्
अनखिष्याव
अनखिष्याम