ध्राघणीय शब्दरूपाणि
(नपुंसकलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राघणीयम्
ध्राघणीये
ध्राघणीयानि
सम्बोधन
ध्राघणीय
ध्राघणीये
ध्राघणीयानि
द्वितीया
ध्राघणीयम्
ध्राघणीये
ध्राघणीयानि
तृतीया
ध्राघणीयेन
ध्राघणीयाभ्याम्
ध्राघणीयैः
चतुर्थी
ध्राघणीयाय
ध्राघणीयाभ्याम्
ध्राघणीयेभ्यः
पञ्चमी
ध्राघणीयात् / ध्राघणीयाद्
ध्राघणीयाभ्याम्
ध्राघणीयेभ्यः
षष्ठी
ध्राघणीयस्य
ध्राघणीययोः
ध्राघणीयानाम्
सप्तमी
ध्राघणीये
ध्राघणीययोः
ध्राघणीयेषु
एक
द्वि
बहु
प्रथमा
ध्राघणीयम्
ध्राघणीये
ध्राघणीयानि
सम्बोधन
ध्राघणीय
ध्राघणीये
ध्राघणीयानि
द्वितीया
ध्राघणीयम्
ध्राघणीये
ध्राघणीयानि
तृतीया
ध्राघणीयेन
ध्राघणीयाभ्याम्
ध्राघणीयैः
चतुर्थी
ध्राघणीयाय
ध्राघणीयाभ्याम्
ध्राघणीयेभ्यः
पञ्चमी
ध्राघणीयात् / ध्राघणीयाद्
ध्राघणीयाभ्याम्
ध्राघणीयेभ्यः
षष्ठी
ध्राघणीयस्य
ध्राघणीययोः
ध्राघणीयानाम्
सप्तमी
ध्राघणीये
ध्राघणीययोः
ध्राघणीयेषु
अन्याः