ध्राक्षामत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राक्षामान्
ध्राक्षामन्तौ
ध्राक्षामन्तः
सम्बोधन
ध्राक्षामन्
ध्राक्षामन्तौ
ध्राक्षामन्तः
द्वितीया
ध्राक्षामन्तम्
ध्राक्षामन्तौ
ध्राक्षामतः
तृतीया
ध्राक्षामता
ध्राक्षामद्भ्याम्
ध्राक्षामद्भिः
चतुर्थी
ध्राक्षामते
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
पञ्चमी
ध्राक्षामतः
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
षष्ठी
ध्राक्षामतः
ध्राक्षामतोः
ध्राक्षामताम्
सप्तमी
ध्राक्षामति
ध्राक्षामतोः
ध्राक्षामत्सु
 
एक
द्वि
बहु
प्रथमा
ध्राक्षामान्
ध्राक्षामन्तौ
ध्राक्षामन्तः
सम्बोधन
ध्राक्षामन्
ध्राक्षामन्तौ
ध्राक्षामन्तः
द्वितीया
ध्राक्षामन्तम्
ध्राक्षामन्तौ
ध्राक्षामतः
तृतीया
ध्राक्षामता
ध्राक्षामद्भ्याम्
ध्राक्षामद्भिः
चतुर्थी
ध्राक्षामते
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
पञ्चमी
ध्राक्षामतः
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
षष्ठी
ध्राक्षामतः
ध्राक्षामतोः
ध्राक्षामताम्
सप्तमी
ध्राक्षामति
ध्राक्षामतोः
ध्राक्षामत्सु


अन्याः