ध्राक्षामत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
सम्बोधन
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
द्वितीया
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
तृतीया
ध्राक्षामता
ध्राक्षामद्भ्याम्
ध्राक्षामद्भिः
चतुर्थी
ध्राक्षामते
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
पञ्चमी
ध्राक्षामतः
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
षष्ठी
ध्राक्षामतः
ध्राक्षामतोः
ध्राक्षामताम्
सप्तमी
ध्राक्षामति
ध्राक्षामतोः
ध्राक्षामत्सु
 
एक
द्वि
बहु
प्रथमा
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
सम्बोधन
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
द्वितीया
ध्राक्षामत् / ध्राक्षामद्
ध्राक्षामती
ध्राक्षामन्ति
तृतीया
ध्राक्षामता
ध्राक्षामद्भ्याम्
ध्राक्षामद्भिः
चतुर्थी
ध्राक्षामते
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
पञ्चमी
ध्राक्षामतः
ध्राक्षामद्भ्याम्
ध्राक्षामद्भ्यः
षष्ठी
ध्राक्षामतः
ध्राक्षामतोः
ध्राक्षामताम्
सप्तमी
ध्राक्षामति
ध्राक्षामतोः
ध्राक्षामत्सु


अन्याः