ध्राक्षामती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ध्राक्षामती
ध्राक्षामत्यौ
ध्राक्षामत्यः
सम्बोधन
ध्राक्षामति
ध्राक्षामत्यौ
ध्राक्षामत्यः
द्वितीया
ध्राक्षामतीम्
ध्राक्षामत्यौ
ध्राक्षामतीः
तृतीया
ध्राक्षामत्या
ध्राक्षामतीभ्याम्
ध्राक्षामतीभिः
चतुर्थी
ध्राक्षामत्यै
ध्राक्षामतीभ्याम्
ध्राक्षामतीभ्यः
पञ्चमी
ध्राक्षामत्याः
ध्राक्षामतीभ्याम्
ध्राक्षामतीभ्यः
षष्ठी
ध्राक्षामत्याः
ध्राक्षामत्योः
ध्राक्षामतीनाम्
सप्तमी
ध्राक्षामत्याम्
ध्राक्षामत्योः
ध्राक्षामतीषु
 
एक
द्वि
बहु
प्रथमा
ध्राक्षामती
ध्राक्षामत्यौ
ध्राक्षामत्यः
सम्बोधन
ध्राक्षामति
ध्राक्षामत्यौ
ध्राक्षामत्यः
द्वितीया
ध्राक्षामतीम्
ध्राक्षामत्यौ
ध्राक्षामतीः
तृतीया
ध्राक्षामत्या
ध्राक्षामतीभ्याम्
ध्राक्षामतीभिः
चतुर्थी
ध्राक्षामत्यै
ध्राक्षामतीभ्याम्
ध्राक्षामतीभ्यः
पञ्चमी
ध्राक्षामत्याः
ध्राक्षामतीभ्याम्
ध्राक्षामतीभ्यः
षष्ठी
ध्राक्षामत्याः
ध्राक्षामत्योः
ध्राक्षामतीनाम्
सप्तमी
ध्राक्षामत्याम्
ध्राक्षामत्योः
ध्राक्षामतीषु


अन्याः