धैर्य ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
धैर्यम्
धैर्ये
धैर्याणि
സംബോധന
धैर्य
धैर्ये
धैर्याणि
ദ്വിതീയാ
धैर्यम्
धैर्ये
धैर्याणि
തൃതീയാ
धैर्येण
धैर्याभ्याम्
धैर्यैः
ചതുർഥീ
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
പഞ്ചമീ
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
ഷഷ്ഠീ
धैर्यस्य
धैर्ययोः
धैर्याणाम्
സപ്തമീ
धैर्ये
धैर्ययोः
धैर्येषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
धैर्यम्
धैर्ये
धैर्याणि
സംബോധന
धैर्य
धैर्ये
धैर्याणि
ദ്വിതീയാ
धैर्यम्
धैर्ये
धैर्याणि
തൃതീയാ
धैर्येण
धैर्याभ्याम्
धैर्यैः
ചതുർഥീ
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
പഞ്ചമീ
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
ഷഷ്ഠീ
धैर्यस्य
धैर्ययोः
धैर्याणाम्
സപ്തമീ
धैर्ये
धैर्ययोः
धैर्येषु