धैर्य શબ્દ રૂપ

(નપુંસક લિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
धैर्यम्
धैर्ये
धैर्याणि
સંબોધન
धैर्य
धैर्ये
धैर्याणि
દ્વિતીયા
धैर्यम्
धैर्ये
धैर्याणि
તૃતીયા
धैर्येण
धैर्याभ्याम्
धैर्यैः
ચતુર્થી
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
પંચમી
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
ષષ્ઠી
धैर्यस्य
धैर्ययोः
धैर्याणाम्
સપ્તમી
धैर्ये
धैर्ययोः
धैर्येषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
धैर्यम्
धैर्ये
धैर्याणि
સંબોધન
धैर्य
धैर्ये
धैर्याणि
દ્વિતીયા
धैर्यम्
धैर्ये
धैर्याणि
તૃતીયા
धैर्येण
धैर्याभ्याम्
धैर्यैः
ચતુર્થી
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
પંચમી
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
ષષ્ઠી
धैर्यस्य
धैर्ययोः
धैर्याणाम्
સપ્તમી
धैर्ये
धैर्ययोः
धैर्येषु