धुर् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धूः
धुरौ
धुरः
सम्बोधन
धूः
धुरौ
धुरः
द्वितीया
धुरम्
धुरौ
धुरः
तृतीया
धुरा
धूर्भ्याम्
धूर्भिः
चतुर्थी
धुरे
धूर्भ्याम्
धूर्भ्यः
पञ्चमी
धुरः
धूर्भ्याम्
धूर्भ्यः
षष्ठी
धुरः
धुरोः
धुराम्
सप्तमी
धुरि
धुरोः
धूर्षु
 
एक
द्वि
बहु
प्रथमा
धूः
धुरौ
धुरः
सम्बोधन
धूः
धुरौ
धुरः
द्वितीया
धुरम्
धुरौ
धुरः
तृतीया
धुरा
धूर्भ्याम्
धूर्भिः
चतुर्थी
धुरे
धूर्भ्याम्
धूर्भ्यः
पञ्चमी
धुरः
धूर्भ्याम्
धूर्भ्यः
षष्ठी
धुरः
धुरोः
धुराम्
सप्तमी
धुरि
धुरोः
धूर्षु