धन शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनम्
धने
धनानि
सम्बोधन
धन
धने
धनानि
द्वितीया
धनम्
धने
धनानि
तृतीया
धनेन
धनाभ्याम्
धनैः
चतुर्थी
धनाय
धनाभ्याम्
धनेभ्यः
पञ्चमी
धनात् / धनाद्
धनाभ्याम्
धनेभ्यः
षष्ठी
धनस्य
धनयोः
धनानाम्
सप्तमी
धने
धनयोः
धनेषु
 
एक
द्वि
बहु
प्रथमा
धनम्
धने
धनानि
सम्बोधन
धन
धने
धनानि
द्वितीया
धनम्
धने
धनानि
तृतीया
धनेन
धनाभ्याम्
धनैः
चतुर्थी
धनाय
धनाभ्याम्
धनेभ्यः
पञ्चमी
धनात् / धनाद्
धनाभ्याम्
धनेभ्यः
षष्ठी
धनस्य
धनयोः
धनानाम्
सप्तमी
धने
धनयोः
धनेषु


अन्याः