धनाढ्या শব্দ ৰূপ
(স্ত্ৰীলিংগ)
একবচন
দ্ৱিৱচন
বহুবচন
প্ৰথমা
धनाढ्या
धनाढ्ये
धनाढ्याः
সম্বোধন
धनाढ्ये
धनाढ्ये
धनाढ्याः
দ্বিতীয়া
धनाढ्याम्
धनाढ्ये
धनाढ्याः
তৃতীয়া
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
চতুৰ্থী
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
পঞ্চমী
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ষষ্ঠী
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
সপ্তমী
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
এক.
দ্ৱি
বহু.
প্ৰথমা
धनाढ्या
धनाढ्ये
धनाढ्याः
সম্বোধন
धनाढ्ये
धनाढ्ये
धनाढ्याः
দ্বিতীয়া
धनाढ्याम्
धनाढ्ये
धनाढ्याः
তৃতীয়া
धनाढ्यया
धनाढ्याभ्याम्
धनाढ्याभिः
চতুৰ্থী
धनाढ्यायै
धनाढ्याभ्याम्
धनाढ्याभ्यः
পঞ্চমী
धनाढ्यायाः
धनाढ्याभ्याम्
धनाढ्याभ्यः
ষষ্ঠী
धनाढ्यायाः
धनाढ्ययोः
धनाढ्यानाम्
সপ্তমী
धनाढ्यायाम्
धनाढ्ययोः
धनाढ्यासु
অন্য