धनवत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनवान्
धनवन्तौ
धनवन्तः
सम्बोधन
धनवन्
धनवन्तौ
धनवन्तः
द्वितीया
धनवन्तम्
धनवन्तौ
धनवतः
तृतीया
धनवता
धनवद्भ्याम्
धनवद्भिः
चतुर्थी
धनवते
धनवद्भ्याम्
धनवद्भ्यः
पञ्चमी
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
षष्ठी
धनवतः
धनवतोः
धनवताम्
सप्तमी
धनवति
धनवतोः
धनवत्सु
 
एक
द्वि
बहु
प्रथमा
धनवान्
धनवन्तौ
धनवन्तः
सम्बोधन
धनवन्
धनवन्तौ
धनवन्तः
द्वितीया
धनवन्तम्
धनवन्तौ
धनवतः
तृतीया
धनवता
धनवद्भ्याम्
धनवद्भिः
चतुर्थी
धनवते
धनवद्भ्याम्
धनवद्भ्यः
पञ्चमी
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
षष्ठी
धनवतः
धनवतोः
धनवताम्
सप्तमी
धनवति
धनवतोः
धनवत्सु


अन्याः