धनवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनवत् / धनवद्
धनवती
धनवन्ति
सम्बोधन
धनवत् / धनवद्
धनवती
धनवन्ति
द्वितीया
धनवत् / धनवद्
धनवती
धनवन्ति
तृतीया
धनवता
धनवद्भ्याम्
धनवद्भिः
चतुर्थी
धनवते
धनवद्भ्याम्
धनवद्भ्यः
पञ्चमी
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
षष्ठी
धनवतः
धनवतोः
धनवताम्
सप्तमी
धनवति
धनवतोः
धनवत्सु
 
एक
द्वि
बहु
प्रथमा
धनवत् / धनवद्
धनवती
धनवन्ति
सम्बोधन
धनवत् / धनवद्
धनवती
धनवन्ति
द्वितीया
धनवत् / धनवद्
धनवती
धनवन्ति
तृतीया
धनवता
धनवद्भ्याम्
धनवद्भिः
चतुर्थी
धनवते
धनवद्भ्याम्
धनवद्भ्यः
पञ्चमी
धनवतः
धनवद्भ्याम्
धनवद्भ्यः
षष्ठी
धनवतः
धनवतोः
धनवताम्
सप्तमी
धनवति
धनवतोः
धनवत्सु


अन्याः