धनवती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
धनवती
धनवत्यौ
धनवत्यः
सम्बोधन
धनवति
धनवत्यौ
धनवत्यः
द्वितीया
धनवतीम्
धनवत्यौ
धनवतीः
तृतीया
धनवत्या
धनवतीभ्याम्
धनवतीभिः
चतुर्थी
धनवत्यै
धनवतीभ्याम्
धनवतीभ्यः
पञ्चमी
धनवत्याः
धनवतीभ्याम्
धनवतीभ्यः
षष्ठी
धनवत्याः
धनवत्योः
धनवतीनाम्
सप्तमी
धनवत्याम्
धनवत्योः
धनवतीषु
 
एक
द्वि
बहु
प्रथमा
धनवती
धनवत्यौ
धनवत्यः
सम्बोधन
धनवति
धनवत्यौ
धनवत्यः
द्वितीया
धनवतीम्
धनवत्यौ
धनवतीः
तृतीया
धनवत्या
धनवतीभ्याम्
धनवतीभिः
चतुर्थी
धनवत्यै
धनवतीभ्याम्
धनवतीभ्यः
पञ्चमी
धनवत्याः
धनवतीभ्याम्
धनवतीभ्यः
षष्ठी
धनवत्याः
धनवत्योः
धनवतीनाम्
सप्तमी
धनवत्याम्
धनवत्योः
धनवतीषु


अन्याः