द्यावापृथिवीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
द्यावापृथिवीया
द्यावापृथिवीये
द्यावापृथिवीयाः
सम्बोधन
द्यावापृथिवीये
द्यावापृथिवीये
द्यावापृथिवीयाः
द्वितीया
द्यावापृथिवीयाम्
द्यावापृथिवीये
द्यावापृथिवीयाः
तृतीया
द्यावापृथिवीयया
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभिः
चतुर्थी
द्यावापृथिवीयायै
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभ्यः
पञ्चमी
द्यावापृथिवीयायाः
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभ्यः
षष्ठी
द्यावापृथिवीयायाः
द्यावापृथिवीययोः
द्यावापृथिवीयानाम्
सप्तमी
द्यावापृथिवीयायाम्
द्यावापृथिवीययोः
द्यावापृथिवीयासु
 
एक
द्वि
बहु
प्रथमा
द्यावापृथिवीया
द्यावापृथिवीये
द्यावापृथिवीयाः
सम्बोधन
द्यावापृथिवीये
द्यावापृथिवीये
द्यावापृथिवीयाः
द्वितीया
द्यावापृथिवीयाम्
द्यावापृथिवीये
द्यावापृथिवीयाः
तृतीया
द्यावापृथिवीयया
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभिः
चतुर्थी
द्यावापृथिवीयायै
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभ्यः
पञ्चमी
द्यावापृथिवीयायाः
द्यावापृथिवीयाभ्याम्
द्यावापृथिवीयाभ्यः
षष्ठी
द्यावापृथिवीयायाः
द्यावापृथिवीययोः
द्यावापृथिवीयानाम्
सप्तमी
द्यावापृथिवीयायाम्
द्यावापृथिवीययोः
द्यावापृथिवीयासु


अन्याः