दोह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोह्यः
दोह्यौ
दोह्याः
सम्बोधन
दोह्य
दोह्यौ
दोह्याः
द्वितीया
दोह्यम्
दोह्यौ
दोह्यान्
तृतीया
दोह्येन
दोह्याभ्याम्
दोह्यैः
चतुर्थी
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
पञ्चमी
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
षष्ठी
दोह्यस्य
दोह्ययोः
दोह्यानाम्
सप्तमी
दोह्ये
दोह्ययोः
दोह्येषु
 
एक
द्वि
बहु
प्रथमा
दोह्यः
दोह्यौ
दोह्याः
सम्बोधन
दोह्य
दोह्यौ
दोह्याः
द्वितीया
दोह्यम्
दोह्यौ
दोह्यान्
तृतीया
दोह्येन
दोह्याभ्याम्
दोह्यैः
चतुर्थी
दोह्याय
दोह्याभ्याम्
दोह्येभ्यः
पञ्चमी
दोह्यात् / दोह्याद्
दोह्याभ्याम्
दोह्येभ्यः
षष्ठी
दोह्यस्य
दोह्ययोः
दोह्यानाम्
सप्तमी
दोह्ये
दोह्ययोः
दोह्येषु


अन्याः