दोस् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोः
दोषी
दोंषि
सम्बोधन
दोः
दोषी
दोंषि
द्वितीया
दोः
दोषी
दोंषि
तृतीया
दोषा
दोर्भ्याम्
दोर्भिः
चतुर्थी
दोषे
दोर्भ्याम्
दोर्भ्यः
पञ्चमी
दोषः
दोर्भ्याम्
दोर्भ्यः
षष्ठी
दोषः
दोषोः
दोषाम्
सप्तमी
दोषि
दोषोः
दोःषु / दोष्षु
 
एक
द्वि
बहु
प्रथमा
दोः
दोषी
दोंषि
सम्बोधन
दोः
दोषी
दोंषि
द्वितीया
दोः
दोषी
दोंषि
तृतीया
दोषा
दोर्भ्याम्
दोर्भिः
चतुर्थी
दोषे
दोर्भ्याम्
दोर्भ्यः
पञ्चमी
दोषः
दोर्भ्याम्
दोर्भ्यः
षष्ठी
दोषः
दोषोः
दोषाम्
सप्तमी
दोषि
दोषोः
दोःषु / दोष्षु