दोग्धृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दोग्धृ
दोग्धृणी
दोग्धॄणि
सम्बोधन
दोग्धः / दोग्धृ
दोग्धृणी
दोग्धॄणि
द्वितीया
दोग्धृ
दोग्धृणी
दोग्धॄणि
तृतीया
दोग्ध्रा / दोग्धृणा
दोग्धृभ्याम्
दोग्धृभिः
चतुर्थी
दोग्ध्रे / दोग्धृणे
दोग्धृभ्याम्
दोग्धृभ्यः
पञ्चमी
दोग्धुः / दोग्धृणः
दोग्धृभ्याम्
दोग्धृभ्यः
षष्ठी
दोग्धुः / दोग्धृणः
दोग्ध्रोः / दोग्धृणोः
दोग्धॄणाम्
सप्तमी
दोग्धरि / दोग्धृणि
दोग्ध्रोः / दोग्धृणोः
दोग्धृषु
 
एक
द्वि
बहु
प्रथमा
दोग्धृ
दोग्धृणी
दोग्धॄणि
सम्बोधन
दोग्धः / दोग्धृ
दोग्धृणी
दोग्धॄणि
द्वितीया
दोग्धृ
दोग्धृणी
दोग्धॄणि
तृतीया
दोग्ध्रा / दोग्धृणा
दोग्धृभ्याम्
दोग्धृभिः
चतुर्थी
दोग्ध्रे / दोग्धृणे
दोग्धृभ्याम्
दोग्धृभ्यः
पञ्चमी
दोग्धुः / दोग्धृणः
दोग्धृभ्याम्
दोग्धृभ्यः
षष्ठी
दोग्धुः / दोग्धृणः
दोग्ध्रोः / दोग्धृणोः
दोग्धॄणाम्
सप्तमी
दोग्धरि / दोग्धृणि
दोग्ध्रोः / दोग्धृणोः
दोग्धृषु


अन्याः