दैव शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दैवम्
दैवे
दैवानि
सम्बोधन
दैव
दैवे
दैवानि
द्वितीया
दैवम्
दैवे
दैवानि
तृतीया
दैवेन
दैवाभ्याम्
दैवैः
चतुर्थी
दैवाय
दैवाभ्याम्
दैवेभ्यः
पञ्चमी
दैवात् / दैवाद्
दैवाभ्याम्
दैवेभ्यः
षष्ठी
दैवस्य
दैवयोः
दैवानाम्
सप्तमी
दैवे
दैवयोः
दैवेषु
 
एक
द्वि
बहु
प्रथमा
दैवम्
दैवे
दैवानि
सम्बोधन
दैव
दैवे
दैवानि
द्वितीया
दैवम्
दैवे
दैवानि
तृतीया
दैवेन
दैवाभ्याम्
दैवैः
चतुर्थी
दैवाय
दैवाभ्याम्
दैवेभ्यः
पञ्चमी
दैवात् / दैवाद्
दैवाभ्याम्
दैवेभ्यः
षष्ठी
दैवस्य
दैवयोः
दैवानाम्
सप्तमी
दैवे
दैवयोः
दैवेषु


अन्याः