देवदत्तमय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
देवदत्तमयः
देवदत्तमयौ
देवदत्तमयाः
सम्बोधन
देवदत्तमय
देवदत्तमयौ
देवदत्तमयाः
द्वितीया
देवदत्तमयम्
देवदत्तमयौ
देवदत्तमयान्
तृतीया
देवदत्तमयेन
देवदत्तमयाभ्याम्
देवदत्तमयैः
चतुर्थी
देवदत्तमयाय
देवदत्तमयाभ्याम्
देवदत्तमयेभ्यः
पञ्चमी
देवदत्तमयात् / देवदत्तमयाद्
देवदत्तमयाभ्याम्
देवदत्तमयेभ्यः
षष्ठी
देवदत्तमयस्य
देवदत्तमययोः
देवदत्तमयानाम्
सप्तमी
देवदत्तमये
देवदत्तमययोः
देवदत्तमयेषु
 
एक
द्वि
बहु
प्रथमा
देवदत्तमयः
देवदत्तमयौ
देवदत्तमयाः
सम्बोधन
देवदत्तमय
देवदत्तमयौ
देवदत्तमयाः
द्वितीया
देवदत्तमयम्
देवदत्तमयौ
देवदत्तमयान्
तृतीया
देवदत्तमयेन
देवदत्तमयाभ्याम्
देवदत्तमयैः
चतुर्थी
देवदत्तमयाय
देवदत्तमयाभ्याम्
देवदत्तमयेभ्यः
पञ्चमी
देवदत्तमयात् / देवदत्तमयाद्
देवदत्तमयाभ्याम्
देवदत्तमयेभ्यः
षष्ठी
देवदत्तमयस्य
देवदत्तमययोः
देवदत्तमयानाम्
सप्तमी
देवदत्तमये
देवदत्तमययोः
देवदत्तमयेषु


अन्याः