दुह्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
दुह्यम्
दुह्ये
दुह्यानि
सम्बोधन
दुह्य
दुह्ये
दुह्यानि
द्वितीया
दुह्यम्
दुह्ये
दुह्यानि
तृतीया
दुह्येन
दुह्याभ्याम्
दुह्यैः
चतुर्थी
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
पञ्चमी
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
षष्ठी
दुह्यस्य
दुह्ययोः
दुह्यानाम्
सप्तमी
दुह्ये
दुह्ययोः
दुह्येषु
 
एक
द्वि
बहु
प्रथमा
दुह्यम्
दुह्ये
दुह्यानि
सम्बोधन
दुह्य
दुह्ये
दुह्यानि
द्वितीया
दुह्यम्
दुह्ये
दुह्यानि
तृतीया
दुह्येन
दुह्याभ्याम्
दुह्यैः
चतुर्थी
दुह्याय
दुह्याभ्याम्
दुह्येभ्यः
पञ्चमी
दुह्यात् / दुह्याद्
दुह्याभ्याम्
दुह्येभ्यः
षष्ठी
दुह्यस्य
दुह्ययोः
दुह्यानाम्
सप्तमी
दुह्ये
दुह्ययोः
दुह्येषु


अन्याः